सुबन्तावली ?मधुकरमय

Roma

नपुंसकम्एकद्विबहु
प्रथमामधुकरमयम् मधुकरमये मधुकरमयाणि
सम्बोधनम्मधुकरमय मधुकरमये मधुकरमयाणि
द्वितीयामधुकरमयम् मधुकरमये मधुकरमयाणि
तृतीयामधुकरमयेण मधुकरमयाभ्याम् मधुकरमयैः
चतुर्थीमधुकरमयाय मधुकरमयाभ्याम् मधुकरमयेभ्यः
पञ्चमीमधुकरमयात् मधुकरमयाभ्याम् मधुकरमयेभ्यः
षष्ठीमधुकरमयस्य मधुकरमययोः मधुकरमयाणाम्
सप्तमीमधुकरमये मधुकरमययोः मधुकरमयेषु

समास मधुकरमय

अव्यय ॰मधुकरमयम् ॰मधुकरमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria