सुबन्तावली ?मधुकैटससूदन

Roma

पुमान्एकद्विबहु
प्रथमामधुकैटससूदनः मधुकैटससूदनौ मधुकैटससूदनाः
सम्बोधनम्मधुकैटससूदन मधुकैटससूदनौ मधुकैटससूदनाः
द्वितीयामधुकैटससूदनम् मधुकैटससूदनौ मधुकैटससूदनान्
तृतीयामधुकैटससूदनेन मधुकैटससूदनाभ्याम् मधुकैटससूदनैः मधुकैटससूदनेभिः
चतुर्थीमधुकैटससूदनाय मधुकैटससूदनाभ्याम् मधुकैटससूदनेभ्यः
पञ्चमीमधुकैटससूदनात् मधुकैटससूदनाभ्याम् मधुकैटससूदनेभ्यः
षष्ठीमधुकैटससूदनस्य मधुकैटससूदनयोः मधुकैटससूदनानाम्
सप्तमीमधुकैटससूदने मधुकैटससूदनयोः मधुकैटससूदनेषु

समास मधुकैटससूदन

अव्यय ॰मधुकैटससूदनम् ॰मधुकैटससूदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria