Declension table of madhukaiṭabha

Deva

MasculineSingularDualPlural
Nominativemadhukaiṭabhaḥ madhukaiṭabhau madhukaiṭabhāḥ
Vocativemadhukaiṭabha madhukaiṭabhau madhukaiṭabhāḥ
Accusativemadhukaiṭabham madhukaiṭabhau madhukaiṭabhān
Instrumentalmadhukaiṭabhena madhukaiṭabhābhyām madhukaiṭabhaiḥ madhukaiṭabhebhiḥ
Dativemadhukaiṭabhāya madhukaiṭabhābhyām madhukaiṭabhebhyaḥ
Ablativemadhukaiṭabhāt madhukaiṭabhābhyām madhukaiṭabhebhyaḥ
Genitivemadhukaiṭabhasya madhukaiṭabhayoḥ madhukaiṭabhānām
Locativemadhukaiṭabhe madhukaiṭabhayoḥ madhukaiṭabheṣu

Compound madhukaiṭabha -

Adverb -madhukaiṭabham -madhukaiṭabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria