Declension table of ?madhukā

Deva

FeminineSingularDualPlural
Nominativemadhukā madhuke madhukāḥ
Vocativemadhuke madhuke madhukāḥ
Accusativemadhukām madhuke madhukāḥ
Instrumentalmadhukayā madhukābhyām madhukābhiḥ
Dativemadhukāyai madhukābhyām madhukābhyaḥ
Ablativemadhukāyāḥ madhukābhyām madhukābhyaḥ
Genitivemadhukāyāḥ madhukayoḥ madhukānām
Locativemadhukāyām madhukayoḥ madhukāsu

Adverb -madhukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria