Declension table of ?madhitavatī

Deva

FeminineSingularDualPlural
Nominativemadhitavatī madhitavatyau madhitavatyaḥ
Vocativemadhitavati madhitavatyau madhitavatyaḥ
Accusativemadhitavatīm madhitavatyau madhitavatīḥ
Instrumentalmadhitavatyā madhitavatībhyām madhitavatībhiḥ
Dativemadhitavatyai madhitavatībhyām madhitavatībhyaḥ
Ablativemadhitavatyāḥ madhitavatībhyām madhitavatībhyaḥ
Genitivemadhitavatyāḥ madhitavatyoḥ madhitavatīnām
Locativemadhitavatyām madhitavatyoḥ madhitavatīṣu

Compound madhitavati - madhitavatī -

Adverb -madhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria