Declension table of ?madhitavat

Deva

MasculineSingularDualPlural
Nominativemadhitavān madhitavantau madhitavantaḥ
Vocativemadhitavan madhitavantau madhitavantaḥ
Accusativemadhitavantam madhitavantau madhitavataḥ
Instrumentalmadhitavatā madhitavadbhyām madhitavadbhiḥ
Dativemadhitavate madhitavadbhyām madhitavadbhyaḥ
Ablativemadhitavataḥ madhitavadbhyām madhitavadbhyaḥ
Genitivemadhitavataḥ madhitavatoḥ madhitavatām
Locativemadhitavati madhitavatoḥ madhitavatsu

Compound madhitavat -

Adverb -madhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria