Declension table of ?madhita

Deva

NeuterSingularDualPlural
Nominativemadhitam madhite madhitāni
Vocativemadhita madhite madhitāni
Accusativemadhitam madhite madhitāni
Instrumentalmadhitena madhitābhyām madhitaiḥ
Dativemadhitāya madhitābhyām madhitebhyaḥ
Ablativemadhitāt madhitābhyām madhitebhyaḥ
Genitivemadhitasya madhitayoḥ madhitānām
Locativemadhite madhitayoḥ madhiteṣu

Compound madhita -

Adverb -madhitam -madhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria