Declension table of madgṛha

Deva

NeuterSingularDualPlural
Nominativemadgṛham madgṛhe madgṛhāṇi
Vocativemadgṛha madgṛhe madgṛhāṇi
Accusativemadgṛham madgṛhe madgṛhāṇi
Instrumentalmadgṛheṇa madgṛhābhyām madgṛhaiḥ
Dativemadgṛhāya madgṛhābhyām madgṛhebhyaḥ
Ablativemadgṛhāt madgṛhābhyām madgṛhebhyaḥ
Genitivemadgṛhasya madgṛhayoḥ madgṛhāṇām
Locativemadgṛhe madgṛhayoḥ madgṛheṣu

Compound madgṛha -

Adverb -madgṛham -madgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria