सुबन्तावली ?मदशौण्डक

Roma

नपुंसकम्एकद्विबहु
प्रथमामदशौण्डकम् मदशौण्डके मदशौण्डकानि
सम्बोधनम्मदशौण्डक मदशौण्डके मदशौण्डकानि
द्वितीयामदशौण्डकम् मदशौण्डके मदशौण्डकानि
तृतीयामदशौण्डकेन मदशौण्डकाभ्याम् मदशौण्डकैः
चतुर्थीमदशौण्डकाय मदशौण्डकाभ्याम् मदशौण्डकेभ्यः
पञ्चमीमदशौण्डकात् मदशौण्डकाभ्याम् मदशौण्डकेभ्यः
षष्ठीमदशौण्डकस्य मदशौण्डकयोः मदशौण्डकानाम्
सप्तमीमदशौण्डके मदशौण्डकयोः मदशौण्डकेषु

समास मदशौण्डक

अव्यय ॰मदशौण्डकम् ॰मदशौण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria