सुबन्तावली ?मदयितृ

Roma

नपुंसकम्एकद्विबहु
प्रथमामदयितृ मदयितृणी मदयितॄणि
सम्बोधनम्मदयितृ मदयितृणी मदयितॄणि
द्वितीयामदयितृ मदयितृणी मदयितॄणि
तृतीयामदयितृणा मदयितृभ्याम् मदयितृभिः
चतुर्थीमदयितृणे मदयितृभ्याम् मदयितृभ्यः
पञ्चमीमदयितृणः मदयितृभ्याम् मदयितृभ्यः
षष्ठीमदयितृणः मदयितृणोः मदयितॄणाम्
सप्तमीमदयितृणि मदयितृणोः मदयितृषु

समास मदयितृ

अव्यय ॰मदयितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria