Declension table of ?madayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemadayiṣyantī madayiṣyantyau madayiṣyantyaḥ
Vocativemadayiṣyanti madayiṣyantyau madayiṣyantyaḥ
Accusativemadayiṣyantīm madayiṣyantyau madayiṣyantīḥ
Instrumentalmadayiṣyantyā madayiṣyantībhyām madayiṣyantībhiḥ
Dativemadayiṣyantyai madayiṣyantībhyām madayiṣyantībhyaḥ
Ablativemadayiṣyantyāḥ madayiṣyantībhyām madayiṣyantībhyaḥ
Genitivemadayiṣyantyāḥ madayiṣyantyoḥ madayiṣyantīnām
Locativemadayiṣyantyām madayiṣyantyoḥ madayiṣyantīṣu

Compound madayiṣyanti - madayiṣyantī -

Adverb -madayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria