Declension table of ?madayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemadayiṣyamāṇā madayiṣyamāṇe madayiṣyamāṇāḥ
Vocativemadayiṣyamāṇe madayiṣyamāṇe madayiṣyamāṇāḥ
Accusativemadayiṣyamāṇām madayiṣyamāṇe madayiṣyamāṇāḥ
Instrumentalmadayiṣyamāṇayā madayiṣyamāṇābhyām madayiṣyamāṇābhiḥ
Dativemadayiṣyamāṇāyai madayiṣyamāṇābhyām madayiṣyamāṇābhyaḥ
Ablativemadayiṣyamāṇāyāḥ madayiṣyamāṇābhyām madayiṣyamāṇābhyaḥ
Genitivemadayiṣyamāṇāyāḥ madayiṣyamāṇayoḥ madayiṣyamāṇānām
Locativemadayiṣyamāṇāyām madayiṣyamāṇayoḥ madayiṣyamāṇāsu

Adverb -madayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria