सुबन्तावली ?मदयत्

Roma

पुमान्एकद्विबहु
प्रथमामदयन् मदयन्तौ मदयन्तः
सम्बोधनम्मदयन् मदयन्तौ मदयन्तः
द्वितीयामदयन्तम् मदयन्तौ मदयतः
तृतीयामदयता मदयद्भ्याम् मदयद्भिः
चतुर्थीमदयते मदयद्भ्याम् मदयद्भ्यः
पञ्चमीमदयतः मदयद्भ्याम् मदयद्भ्यः
षष्ठीमदयतः मदयतोः मदयताम्
सप्तमीमदयति मदयतोः मदयत्सु

समास मदयत्

अव्यय ॰मदयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria