Declension table of ?madayamāna

Deva

NeuterSingularDualPlural
Nominativemadayamānam madayamāne madayamānāni
Vocativemadayamāna madayamāne madayamānāni
Accusativemadayamānam madayamāne madayamānāni
Instrumentalmadayamānena madayamānābhyām madayamānaiḥ
Dativemadayamānāya madayamānābhyām madayamānebhyaḥ
Ablativemadayamānāt madayamānābhyām madayamānebhyaḥ
Genitivemadayamānasya madayamānayoḥ madayamānānām
Locativemadayamāne madayamānayoḥ madayamāneṣu

Compound madayamāna -

Adverb -madayamānam -madayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria