Declension table of ?madayamāna

Deva

MasculineSingularDualPlural
Nominativemadayamānaḥ madayamānau madayamānāḥ
Vocativemadayamāna madayamānau madayamānāḥ
Accusativemadayamānam madayamānau madayamānān
Instrumentalmadayamānena madayamānābhyām madayamānaiḥ madayamānebhiḥ
Dativemadayamānāya madayamānābhyām madayamānebhyaḥ
Ablativemadayamānāt madayamānābhyām madayamānebhyaḥ
Genitivemadayamānasya madayamānayoḥ madayamānānām
Locativemadayamāne madayamānayoḥ madayamāneṣu

Compound madayamāna -

Adverb -madayamānam -madayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria