Declension table of madavihvalita

Deva

NeuterSingularDualPlural
Nominativemadavihvalitam madavihvalite madavihvalitāni
Vocativemadavihvalita madavihvalite madavihvalitāni
Accusativemadavihvalitam madavihvalite madavihvalitāni
Instrumentalmadavihvalitena madavihvalitābhyām madavihvalitaiḥ
Dativemadavihvalitāya madavihvalitābhyām madavihvalitebhyaḥ
Ablativemadavihvalitāt madavihvalitābhyām madavihvalitebhyaḥ
Genitivemadavihvalitasya madavihvalitayoḥ madavihvalitānām
Locativemadavihvalite madavihvalitayoḥ madavihvaliteṣu

Compound madavihvalita -

Adverb -madavihvalitam -madavihvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria