सुबन्तावली ?मदवारण

Roma

पुमान्एकद्विबहु
प्रथमामदवारणः मदवारणौ मदवारणाः
सम्बोधनम्मदवारण मदवारणौ मदवारणाः
द्वितीयामदवारणम् मदवारणौ मदवारणान्
तृतीयामदवारणेन मदवारणाभ्याम् मदवारणैः मदवारणेभिः
चतुर्थीमदवारणाय मदवारणाभ्याम् मदवारणेभ्यः
पञ्चमीमदवारणात् मदवारणाभ्याम् मदवारणेभ्यः
षष्ठीमदवारणस्य मदवारणयोः मदवारणानाम्
सप्तमीमदवारणे मदवारणयोः मदवारणेषु

समास मदवारण

अव्यय ॰मदवारणम् ॰मदवारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria