Declension table of ?madat

Deva

NeuterSingularDualPlural
Nominativemadat madantī madatī madanti
Vocativemadat madantī madatī madanti
Accusativemadat madantī madatī madanti
Instrumentalmadatā madadbhyām madadbhiḥ
Dativemadate madadbhyām madadbhyaḥ
Ablativemadataḥ madadbhyām madadbhyaḥ
Genitivemadataḥ madatoḥ madatām
Locativemadati madatoḥ madatsu

Adverb -madatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria