सुबन्तावली ?मदप्रसेक

Roma

पुमान्एकद्विबहु
प्रथमामदप्रसेकः मदप्रसेकौ मदप्रसेकाः
सम्बोधनम्मदप्रसेक मदप्रसेकौ मदप्रसेकाः
द्वितीयामदप्रसेकम् मदप्रसेकौ मदप्रसेकान्
तृतीयामदप्रसेकेन मदप्रसेकाभ्याम् मदप्रसेकैः मदप्रसेकेभिः
चतुर्थीमदप्रसेकाय मदप्रसेकाभ्याम् मदप्रसेकेभ्यः
पञ्चमीमदप्रसेकात् मदप्रसेकाभ्याम् मदप्रसेकेभ्यः
षष्ठीमदप्रसेकस्य मदप्रसेकयोः मदप्रसेकानाम्
सप्तमीमदप्रसेके मदप्रसेकयोः मदप्रसेकेषु

समास मदप्रसेक

अव्यय ॰मदप्रसेकम् ॰मदप्रसेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria