Declension table of madanīyahetu

Deva

MasculineSingularDualPlural
Nominativemadanīyahetuḥ madanīyahetū madanīyahetavaḥ
Vocativemadanīyaheto madanīyahetū madanīyahetavaḥ
Accusativemadanīyahetum madanīyahetū madanīyahetūn
Instrumentalmadanīyahetunā madanīyahetubhyām madanīyahetubhiḥ
Dativemadanīyahetave madanīyahetubhyām madanīyahetubhyaḥ
Ablativemadanīyahetoḥ madanīyahetubhyām madanīyahetubhyaḥ
Genitivemadanīyahetoḥ madanīyahetvoḥ madanīyahetūnām
Locativemadanīyahetau madanīyahetvoḥ madanīyahetuṣu

Compound madanīyahetu -

Adverb -madanīyahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria