Declension table of madanavatī

Deva

FeminineSingularDualPlural
Nominativemadanavatī madanavatyau madanavatyaḥ
Vocativemadanavati madanavatyau madanavatyaḥ
Accusativemadanavatīm madanavatyau madanavatīḥ
Instrumentalmadanavatyā madanavatībhyām madanavatībhiḥ
Dativemadanavatyai madanavatībhyām madanavatībhyaḥ
Ablativemadanavatyāḥ madanavatībhyām madanavatībhyaḥ
Genitivemadanavatyāḥ madanavatyoḥ madanavatīnām
Locativemadanavatyām madanavatyoḥ madanavatīṣu

Compound madanavati - madanavatī -

Adverb -madanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria