Declension table of madanavat

Deva

NeuterSingularDualPlural
Nominativemadanavat madanavantī madanavatī madanavanti
Vocativemadanavat madanavantī madanavatī madanavanti
Accusativemadanavat madanavantī madanavatī madanavanti
Instrumentalmadanavatā madanavadbhyām madanavadbhiḥ
Dativemadanavate madanavadbhyām madanavadbhyaḥ
Ablativemadanavataḥ madanavadbhyām madanavadbhyaḥ
Genitivemadanavataḥ madanavatoḥ madanavatām
Locativemadanavati madanavatoḥ madanavatsu

Adverb -madanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria