Declension table of madanatrayodaśī

Deva

FeminineSingularDualPlural
Nominativemadanatrayodaśī madanatrayodaśyau madanatrayodaśyaḥ
Vocativemadanatrayodaśi madanatrayodaśyau madanatrayodaśyaḥ
Accusativemadanatrayodaśīm madanatrayodaśyau madanatrayodaśīḥ
Instrumentalmadanatrayodaśyā madanatrayodaśībhyām madanatrayodaśībhiḥ
Dativemadanatrayodaśyai madanatrayodaśībhyām madanatrayodaśībhyaḥ
Ablativemadanatrayodaśyāḥ madanatrayodaśībhyām madanatrayodaśībhyaḥ
Genitivemadanatrayodaśyāḥ madanatrayodaśyoḥ madanatrayodaśīnām
Locativemadanatrayodaśyām madanatrayodaśyoḥ madanatrayodaśīṣu

Compound madanatrayodaśi - madanatrayodaśī -

Adverb -madanatrayodaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria