Declension table of madanamaha

Deva

MasculineSingularDualPlural
Nominativemadanamahaḥ madanamahau madanamahāḥ
Vocativemadanamaha madanamahau madanamahāḥ
Accusativemadanamaham madanamahau madanamahān
Instrumentalmadanamahena madanamahābhyām madanamahaiḥ madanamahebhiḥ
Dativemadanamahāya madanamahābhyām madanamahebhyaḥ
Ablativemadanamahāt madanamahābhyām madanamahebhyaḥ
Genitivemadanamahasya madanamahayoḥ madanamahānām
Locativemadanamahe madanamahayoḥ madanamaheṣu

Compound madanamaha -

Adverb -madanamaham -madanamahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria