सुबन्तावली ?मदनक्लिष्ट

Roma

पुमान्एकद्विबहु
प्रथमामदनक्लिष्टः मदनक्लिष्टौ मदनक्लिष्टाः
सम्बोधनम्मदनक्लिष्ट मदनक्लिष्टौ मदनक्लिष्टाः
द्वितीयामदनक्लिष्टम् मदनक्लिष्टौ मदनक्लिष्टान्
तृतीयामदनक्लिष्टेन मदनक्लिष्टाभ्याम् मदनक्लिष्टैः मदनक्लिष्टेभिः
चतुर्थीमदनक्लिष्टाय मदनक्लिष्टाभ्याम् मदनक्लिष्टेभ्यः
पञ्चमीमदनक्लिष्टात् मदनक्लिष्टाभ्याम् मदनक्लिष्टेभ्यः
षष्ठीमदनक्लिष्टस्य मदनक्लिष्टयोः मदनक्लिष्टानाम्
सप्तमीमदनक्लिष्टे मदनक्लिष्टयोः मदनक्लिष्टेषु

समास मदनक्लिष्ट

अव्यय ॰मदनक्लिष्टम् ॰मदनक्लिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria