सुबन्तावली ?मदनक

Roma

पुमान्एकद्विबहु
प्रथमामदनकः मदनकौ मदनकाः
सम्बोधनम्मदनक मदनकौ मदनकाः
द्वितीयामदनकम् मदनकौ मदनकान्
तृतीयामदनकेन मदनकाभ्याम् मदनकैः मदनकेभिः
चतुर्थीमदनकाय मदनकाभ्याम् मदनकेभ्यः
पञ्चमीमदनकात् मदनकाभ्याम् मदनकेभ्यः
षष्ठीमदनकस्य मदनकयोः मदनकानाम्
सप्तमीमदनके मदनकयोः मदनकेषु

समास मदनक

अव्यय ॰मदनकम् ॰मदनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria