सुबन्तावली ?मदनगोपालवादप्रबन्ध

Roma

पुमान्एकद्विबहु
प्रथमामदनगोपालवादप्रबन्धः मदनगोपालवादप्रबन्धौ मदनगोपालवादप्रबन्धाः
सम्बोधनम्मदनगोपालवादप्रबन्ध मदनगोपालवादप्रबन्धौ मदनगोपालवादप्रबन्धाः
द्वितीयामदनगोपालवादप्रबन्धम् मदनगोपालवादप्रबन्धौ मदनगोपालवादप्रबन्धान्
तृतीयामदनगोपालवादप्रबन्धेन मदनगोपालवादप्रबन्धाभ्याम् मदनगोपालवादप्रबन्धैः मदनगोपालवादप्रबन्धेभिः
चतुर्थीमदनगोपालवादप्रबन्धाय मदनगोपालवादप्रबन्धाभ्याम् मदनगोपालवादप्रबन्धेभ्यः
पञ्चमीमदनगोपालवादप्रबन्धात् मदनगोपालवादप्रबन्धाभ्याम् मदनगोपालवादप्रबन्धेभ्यः
षष्ठीमदनगोपालवादप्रबन्धस्य मदनगोपालवादप्रबन्धयोः मदनगोपालवादप्रबन्धानाम्
सप्तमीमदनगोपालवादप्रबन्धे मदनगोपालवादप्रबन्धयोः मदनगोपालवादप्रबन्धेषु

समास मदनगोपालवादप्रबन्ध

अव्यय ॰मदनगोपालवादप्रबन्धम् ॰मदनगोपालवादप्रबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria