सुबन्तावली ?मदनालय

Roma

पुमान्एकद्विबहु
प्रथमामदनालयः मदनालयौ मदनालयाः
सम्बोधनम्मदनालय मदनालयौ मदनालयाः
द्वितीयामदनालयम् मदनालयौ मदनालयान्
तृतीयामदनालयेन मदनालयाभ्याम् मदनालयैः मदनालयेभिः
चतुर्थीमदनालयाय मदनालयाभ्याम् मदनालयेभ्यः
पञ्चमीमदनालयात् मदनालयाभ्याम् मदनालयेभ्यः
षष्ठीमदनालयस्य मदनालययोः मदनालयानाम्
सप्तमीमदनालये मदनालययोः मदनालयेषु

समास मदनालय

अव्यय ॰मदनालयम् ॰मदनालयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria