सुबन्तावली ?मदमोहित

Roma

पुमान्एकद्विबहु
प्रथमामदमोहितः मदमोहितौ मदमोहिताः
सम्बोधनम्मदमोहित मदमोहितौ मदमोहिताः
द्वितीयामदमोहितम् मदमोहितौ मदमोहितान्
तृतीयामदमोहितेन मदमोहिताभ्याम् मदमोहितैः मदमोहितेभिः
चतुर्थीमदमोहिताय मदमोहिताभ्याम् मदमोहितेभ्यः
पञ्चमीमदमोहितात् मदमोहिताभ्याम् मदमोहितेभ्यः
षष्ठीमदमोहितस्य मदमोहितयोः मदमोहितानाम्
सप्तमीमदमोहिते मदमोहितयोः मदमोहितेषु

समास मदमोहित

अव्यय ॰मदमोहितम् ॰मदमोहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria