सुबन्तावली ?मदकोहल

Roma

पुमान्एकद्विबहु
प्रथमामदकोहलः मदकोहलौ मदकोहलाः
सम्बोधनम्मदकोहल मदकोहलौ मदकोहलाः
द्वितीयामदकोहलम् मदकोहलौ मदकोहलान्
तृतीयामदकोहलेन मदकोहलाभ्याम् मदकोहलैः मदकोहलेभिः
चतुर्थीमदकोहलाय मदकोहलाभ्याम् मदकोहलेभ्यः
पञ्चमीमदकोहलात् मदकोहलाभ्याम् मदकोहलेभ्यः
षष्ठीमदकोहलस्य मदकोहलयोः मदकोहलानाम्
सप्तमीमदकोहले मदकोहलयोः मदकोहलेषु

समास मदकोहल

अव्यय ॰मदकोहलम् ॰मदकोहलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria