सुबन्तावली ?मदकर

Roma

पुमान्एकद्विबहु
प्रथमामदकरः मदकरौ मदकराः
सम्बोधनम्मदकर मदकरौ मदकराः
द्वितीयामदकरम् मदकरौ मदकरान्
तृतीयामदकरेण मदकराभ्याम् मदकरैः मदकरेभिः
चतुर्थीमदकराय मदकराभ्याम् मदकरेभ्यः
पञ्चमीमदकरात् मदकराभ्याम् मदकरेभ्यः
षष्ठीमदकरस्य मदकरयोः मदकराणाम्
सप्तमीमदकरे मदकरयोः मदकरेषु

समास मदकर

अव्यय ॰मदकरम् ॰मदकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria