सुबन्तावली ?मदधार

Roma

पुमान्एकद्विबहु
प्रथमामदधारः मदधारौ मदधाराः
सम्बोधनम्मदधार मदधारौ मदधाराः
द्वितीयामदधारम् मदधारौ मदधारान्
तृतीयामदधारेण मदधाराभ्याम् मदधारैः मदधारेभिः
चतुर्थीमदधाराय मदधाराभ्याम् मदधारेभ्यः
पञ्चमीमदधारात् मदधाराभ्याम् मदधारेभ्यः
षष्ठीमदधारस्य मदधारयोः मदधाराणाम्
सप्तमीमदधारे मदधारयोः मदधारेषु

समास मदधार

अव्यय ॰मदधारम् ॰मदधारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria