सुबन्तावली ?मदभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमामदभङ्गः मदभङ्गौ मदभङ्गाः
सम्बोधनम्मदभङ्ग मदभङ्गौ मदभङ्गाः
द्वितीयामदभङ्गम् मदभङ्गौ मदभङ्गान्
तृतीयामदभङ्गेन मदभङ्गाभ्याम् मदभङ्गैः मदभङ्गेभिः
चतुर्थीमदभङ्गाय मदभङ्गाभ्याम् मदभङ्गेभ्यः
पञ्चमीमदभङ्गात् मदभङ्गाभ्याम् मदभङ्गेभ्यः
षष्ठीमदभङ्गस्य मदभङ्गयोः मदभङ्गानाम्
सप्तमीमदभङ्गे मदभङ्गयोः मदभङ्गेषु

समास मदभङ्ग

अव्यय ॰मदभङ्गम् ॰मदभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria