Declension table of ?madāmadā

Deva

FeminineSingularDualPlural
Nominativemadāmadā madāmade madāmadāḥ
Vocativemadāmade madāmade madāmadāḥ
Accusativemadāmadām madāmade madāmadāḥ
Instrumentalmadāmadayā madāmadābhyām madāmadābhiḥ
Dativemadāmadāyai madāmadābhyām madāmadābhyaḥ
Ablativemadāmadāyāḥ madāmadābhyām madāmadābhyaḥ
Genitivemadāmadāyāḥ madāmadayoḥ madāmadānām
Locativemadāmadāyām madāmadayoḥ madāmadāsu

Adverb -madāmadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria