Declension table of maccitta

Deva

NeuterSingularDualPlural
Nominativemaccittam maccitte maccittāni
Vocativemaccitta maccitte maccittāni
Accusativemaccittam maccitte maccittāni
Instrumentalmaccittena maccittābhyām maccittaiḥ
Dativemaccittāya maccittābhyām maccittebhyaḥ
Ablativemaccittāt maccittābhyām maccittebhyaḥ
Genitivemaccittasya maccittayoḥ maccittānām
Locativemaccitte maccittayoḥ maccitteṣu

Compound maccitta -

Adverb -maccittam -maccittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria