Declension table of ?mabhryamāṇā

Deva

FeminineSingularDualPlural
Nominativemabhryamāṇā mabhryamāṇe mabhryamāṇāḥ
Vocativemabhryamāṇe mabhryamāṇe mabhryamāṇāḥ
Accusativemabhryamāṇām mabhryamāṇe mabhryamāṇāḥ
Instrumentalmabhryamāṇayā mabhryamāṇābhyām mabhryamāṇābhiḥ
Dativemabhryamāṇāyai mabhryamāṇābhyām mabhryamāṇābhyaḥ
Ablativemabhryamāṇāyāḥ mabhryamāṇābhyām mabhryamāṇābhyaḥ
Genitivemabhryamāṇāyāḥ mabhryamāṇayoḥ mabhryamāṇānām
Locativemabhryamāṇāyām mabhryamāṇayoḥ mabhryamāṇāsu

Adverb -mabhryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria