Declension table of ?mabhritavya

Deva

NeuterSingularDualPlural
Nominativemabhritavyam mabhritavye mabhritavyāni
Vocativemabhritavya mabhritavye mabhritavyāni
Accusativemabhritavyam mabhritavye mabhritavyāni
Instrumentalmabhritavyena mabhritavyābhyām mabhritavyaiḥ
Dativemabhritavyāya mabhritavyābhyām mabhritavyebhyaḥ
Ablativemabhritavyāt mabhritavyābhyām mabhritavyebhyaḥ
Genitivemabhritavyasya mabhritavyayoḥ mabhritavyānām
Locativemabhritavye mabhritavyayoḥ mabhritavyeṣu

Compound mabhritavya -

Adverb -mabhritavyam -mabhritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria