Declension table of ?mabhritavatī

Deva

FeminineSingularDualPlural
Nominativemabhritavatī mabhritavatyau mabhritavatyaḥ
Vocativemabhritavati mabhritavatyau mabhritavatyaḥ
Accusativemabhritavatīm mabhritavatyau mabhritavatīḥ
Instrumentalmabhritavatyā mabhritavatībhyām mabhritavatībhiḥ
Dativemabhritavatyai mabhritavatībhyām mabhritavatībhyaḥ
Ablativemabhritavatyāḥ mabhritavatībhyām mabhritavatībhyaḥ
Genitivemabhritavatyāḥ mabhritavatyoḥ mabhritavatīnām
Locativemabhritavatyām mabhritavatyoḥ mabhritavatīṣu

Compound mabhritavati - mabhritavatī -

Adverb -mabhritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria