Declension table of ?mabhramāṇā

Deva

FeminineSingularDualPlural
Nominativemabhramāṇā mabhramāṇe mabhramāṇāḥ
Vocativemabhramāṇe mabhramāṇe mabhramāṇāḥ
Accusativemabhramāṇām mabhramāṇe mabhramāṇāḥ
Instrumentalmabhramāṇayā mabhramāṇābhyām mabhramāṇābhiḥ
Dativemabhramāṇāyai mabhramāṇābhyām mabhramāṇābhyaḥ
Ablativemabhramāṇāyāḥ mabhramāṇābhyām mabhramāṇābhyaḥ
Genitivemabhramāṇāyāḥ mabhramāṇayoḥ mabhramāṇānām
Locativemabhramāṇāyām mabhramāṇayoḥ mabhramāṇāsu

Adverb -mabhramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria