Declension table of ?mabhraṇīya

Deva

NeuterSingularDualPlural
Nominativemabhraṇīyam mabhraṇīye mabhraṇīyāni
Vocativemabhraṇīya mabhraṇīye mabhraṇīyāni
Accusativemabhraṇīyam mabhraṇīye mabhraṇīyāni
Instrumentalmabhraṇīyena mabhraṇīyābhyām mabhraṇīyaiḥ
Dativemabhraṇīyāya mabhraṇīyābhyām mabhraṇīyebhyaḥ
Ablativemabhraṇīyāt mabhraṇīyābhyām mabhraṇīyebhyaḥ
Genitivemabhraṇīyasya mabhraṇīyayoḥ mabhraṇīyānām
Locativemabhraṇīye mabhraṇīyayoḥ mabhraṇīyeṣu

Compound mabhraṇīya -

Adverb -mabhraṇīyam -mabhraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria