Declension table of māyāyoginīgranthi

Deva

MasculineSingularDualPlural
Nominativemāyāyoginīgranthiḥ māyāyoginīgranthī māyāyoginīgranthayaḥ
Vocativemāyāyoginīgranthe māyāyoginīgranthī māyāyoginīgranthayaḥ
Accusativemāyāyoginīgranthim māyāyoginīgranthī māyāyoginīgranthīn
Instrumentalmāyāyoginīgranthinā māyāyoginīgranthibhyām māyāyoginīgranthibhiḥ
Dativemāyāyoginīgranthaye māyāyoginīgranthibhyām māyāyoginīgranthibhyaḥ
Ablativemāyāyoginīgrantheḥ māyāyoginīgranthibhyām māyāyoginīgranthibhyaḥ
Genitivemāyāyoginīgrantheḥ māyāyoginīgranthyoḥ māyāyoginīgranthīnām
Locativemāyāyoginīgranthau māyāyoginīgranthyoḥ māyāyoginīgranthiṣu

Compound māyāyoginīgranthi -

Adverb -māyāyoginīgranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria