Declension table of māyāvat

Deva

NeuterSingularDualPlural
Nominativemāyāvat māyāvantī māyāvatī māyāvanti
Vocativemāyāvat māyāvantī māyāvatī māyāvanti
Accusativemāyāvat māyāvantī māyāvatī māyāvanti
Instrumentalmāyāvatā māyāvadbhyām māyāvadbhiḥ
Dativemāyāvate māyāvadbhyām māyāvadbhyaḥ
Ablativemāyāvataḥ māyāvadbhyām māyāvadbhyaḥ
Genitivemāyāvataḥ māyāvatoḥ māyāvatām
Locativemāyāvati māyāvatoḥ māyāvatsu

Adverb -māyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria