Declension table of māyāvat

Deva

MasculineSingularDualPlural
Nominativemāyāvān māyāvantau māyāvantaḥ
Vocativemāyāvan māyāvantau māyāvantaḥ
Accusativemāyāvantam māyāvantau māyāvataḥ
Instrumentalmāyāvatā māyāvadbhyām māyāvadbhiḥ
Dativemāyāvate māyāvadbhyām māyāvadbhyaḥ
Ablativemāyāvataḥ māyāvadbhyām māyāvadbhyaḥ
Genitivemāyāvataḥ māyāvatoḥ māyāvatām
Locativemāyāvati māyāvatoḥ māyāvatsu

Compound māyāvat -

Adverb -māyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria