Declension table of māyāvādin

Deva

MasculineSingularDualPlural
Nominativemāyāvādī māyāvādinau māyāvādinaḥ
Vocativemāyāvādin māyāvādinau māyāvādinaḥ
Accusativemāyāvādinam māyāvādinau māyāvādinaḥ
Instrumentalmāyāvādinā māyāvādibhyām māyāvādibhiḥ
Dativemāyāvādine māyāvādibhyām māyāvādibhyaḥ
Ablativemāyāvādinaḥ māyāvādibhyām māyāvādibhyaḥ
Genitivemāyāvādinaḥ māyāvādinoḥ māyāvādinām
Locativemāyāvādini māyāvādinoḥ māyāvādiṣu

Compound māyāvādi -

Adverb -māyāvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria