Declension table of ?māyādarśana

Deva

NeuterSingularDualPlural
Nominativemāyādarśanam māyādarśane māyādarśanāni
Vocativemāyādarśana māyādarśane māyādarśanāni
Accusativemāyādarśanam māyādarśane māyādarśanāni
Instrumentalmāyādarśanena māyādarśanābhyām māyādarśanaiḥ
Dativemāyādarśanāya māyādarśanābhyām māyādarśanebhyaḥ
Ablativemāyādarśanāt māyādarśanābhyām māyādarśanebhyaḥ
Genitivemāyādarśanasya māyādarśanayoḥ māyādarśanānām
Locativemāyādarśane māyādarśanayoḥ māyādarśaneṣu

Compound māyādarśana -

Adverb -māyādarśanam -māyādarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria