Declension table of māyābīja

Deva

NeuterSingularDualPlural
Nominativemāyābījam māyābīje māyābījāni
Vocativemāyābīja māyābīje māyābījāni
Accusativemāyābījam māyābīje māyābījāni
Instrumentalmāyābījena māyābījābhyām māyābījaiḥ
Dativemāyābījāya māyābījābhyām māyābījebhyaḥ
Ablativemāyābījāt māyābījābhyām māyābījebhyaḥ
Genitivemāyābījasya māyābījayoḥ māyābījānām
Locativemāyābīje māyābījayoḥ māyābījeṣu

Compound māyābīja -

Adverb -māyābījam -māyābījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria