Declension table of mātuluṅga

Deva

MasculineSingularDualPlural
Nominativemātuluṅgaḥ mātuluṅgau mātuluṅgāḥ
Vocativemātuluṅga mātuluṅgau mātuluṅgāḥ
Accusativemātuluṅgam mātuluṅgau mātuluṅgān
Instrumentalmātuluṅgena mātuluṅgābhyām mātuluṅgaiḥ mātuluṅgebhiḥ
Dativemātuluṅgāya mātuluṅgābhyām mātuluṅgebhyaḥ
Ablativemātuluṅgāt mātuluṅgābhyām mātuluṅgebhyaḥ
Genitivemātuluṅgasya mātuluṅgayoḥ mātuluṅgānām
Locativemātuluṅge mātuluṅgayoḥ mātuluṅgeṣu

Compound mātuluṅga -

Adverb -mātuluṅgam -mātuluṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria