Declension table of mātula

Deva

NeuterSingularDualPlural
Nominativemātulam mātule mātulāni
Vocativemātula mātule mātulāni
Accusativemātulam mātule mātulāni
Instrumentalmātulena mātulābhyām mātulaiḥ
Dativemātulāya mātulābhyām mātulebhyaḥ
Ablativemātulāt mātulābhyām mātulebhyaḥ
Genitivemātulasya mātulayoḥ mātulānām
Locativemātule mātulayoḥ mātuleṣu

Compound mātula -

Adverb -mātulam -mātulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria