Declension table of mātula

Deva

MasculineSingularDualPlural
Nominativemātulaḥ mātulau mātulāḥ
Vocativemātula mātulau mātulāḥ
Accusativemātulam mātulau mātulān
Instrumentalmātulena mātulābhyām mātulaiḥ mātulebhiḥ
Dativemātulāya mātulābhyām mātulebhyaḥ
Ablativemātulāt mātulābhyām mātulebhyaḥ
Genitivemātulasya mātulayoḥ mātulānām
Locativemātule mātulayoḥ mātuleṣu

Compound mātula -

Adverb -mātulam -mātulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria