Declension table of mātuḥsuta

Deva

MasculineSingularDualPlural
Nominativemātuḥsutaḥ mātuḥsutau mātuḥsutāḥ
Vocativemātuḥsuta mātuḥsutau mātuḥsutāḥ
Accusativemātuḥsutam mātuḥsutau mātuḥsutān
Instrumentalmātuḥsutena mātuḥsutābhyām mātuḥsutaiḥ mātuḥsutebhiḥ
Dativemātuḥsutāya mātuḥsutābhyām mātuḥsutebhyaḥ
Ablativemātuḥsutāt mātuḥsutābhyām mātuḥsutebhyaḥ
Genitivemātuḥsutasya mātuḥsutayoḥ mātuḥsutānām
Locativemātuḥsute mātuḥsutayoḥ mātuḥsuteṣu

Compound mātuḥsuta -

Adverb -mātuḥsutam -mātuḥsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria